A REVIEW OF THE MORPHOLOGICAL MEANINGS OF THE WORD ‘RIVER’ READ IN NIGHANTU
निघण्टौ प्रयुक्तानां नदीवाचकशब्दानां रूपतत्त्वार्थसमीक्षणम्
DOI:
https://doi.org/10.29121/shodhkosh.v5.i1.2024.6085Keywords:
Concise Summary, Introduction, Meaning of The Word Nighantu, River Words in The Nighantu, Review of The Morphological Meaning of River Words Used in The Nighantu, Conclusion, List of Abbreviations, BibliographyAbstract [English]
The Vedas are a vast and pure array of words and are the fruit of the truth experienced by the Indian intellectuals who have realized the religious principles of spirituality The Vedas are the root of all religion. That Veda, which consists of mantras and Brahmanas, is not only revered in Indian literature, but also shines in the sky of world literature, shining with its own unparalleled image. The text which teaches the worldly means of attaining the desired and avoiding the undesired is the Veda, according to the commentator on the Vedas, Sainacharya. The Vedas, the oldest texts in world literature, reveal the means of attaining both worldly and spiritual welfare, religion and the giver of its fruits. The oldest form and development of human culture can be determined by examining the Vedas. India’s great reputation in the entire world is based on the Vedas. The history of the human race and the nature of modern linguistics are examined through the study of the Vedas. It is also true that the mystery of the Vedas is the fundamental study, criticism and contemplation of the six limbs of teaching and other parts of the Vedas
Abstract [Hindi]
साक्षात्कृतधर्मैर्भारतीयमणीषाभिरध्यात्मशास्त्रानुभूततत्त्वस्य फलं खलु विशालो विमलः शब्दराजिर्वेदः । वेदोऽखिलो धर्ममूलम् । मन्त्रब्राह्मणात्मकः सः वेदो न केवलं भारतीयवाङ्मयेष्वेव समादृतः, अपि तु विश्वसाहित्याकाशेऽपि स्वकीयया अप्रतिमप्रतिभया देदीप्यमानः सन् राराजते । इष्टप्राप्त्यनिष्टपरिहारयोरलौकिकमुपायं यो ग्रन्थो वेदयति स वेदः इति वेदभाष्यकार-सायणाचार्यराद्धान्तः । विश्वसाहित्ये सर्वतः प्राचीनतमो ग्रन्थः वेद एव ऐहिकामुष्मिकोभयविधश्रेयःसाधनस्य धर्मस्य तत्फलं दातुरीश्वरस्य च प्रकाशकः । मानवसंस्कृतेः प्राचीनतमं स्वरूपं विकासश्च वेदस्य परिशीलनेनैव निश्चेतुं शक्यते । समस्तेऽपि जगतीतले भारतस्य महती प्रतिष्ठा वेदमाश्रित्यैवास्ति । मानवजातेरितिवृत्तस्य आधुनिकभाषाविज्ञानस्य च स्वरूपं वेदाध्ययनेनैव परिशील्यते । इदमपि सत्यमतिरोहितमेवास्ति यद् शिक्षादिषडङ्गानां तथा षड्वेदाङ्गानां मौलिकानुशीलनं, पर्यालोचनं, मननं चान्तरेण वेदानां रहस्यं
References
अमरकोषः अमरार्थचन्द्रिका वा । सम्पा. – गुरुनाथ-भट्टाचार्यः । कोलकाता : संस्कृत-पुस्तक-भाण्डारः, 1417 वङ्गाब्दः ।
अष्टाध्यायी । चन्द्रलेखा हिन्दीव्याख्यायुताऽनेकोपयोगिविषयैरूपबृंहिता सूत्रपाठ-सूत्रवार्तिकोदाहरणानां सूच्या चान्विता । मदर्षि-पाणिनिः । व्याख्याकारः- ईश्वरचन्द्रः । प्रथम-द्वितीयभागः, व्रजजीवन प्राच्यभारती ग्रन्थमाला 103, दिल्ली : चोखम्बा संस्कृत प्रतिष्ठान, 2004.
अष्टाध्यायी । सम्पा. – तपनशङ्कर-भट्टाचार्यः । कोलकाता : संस्कृत-वुक-डिपो, 2004.
धातुप्रदीपः श्रीशचन्द्रचक्रवर्तिकृत-धातुप्रदीपविवरणसहितः । मैत्रेयरक्षितरचितः । सम्पा. – करुणासिन्धुदासः । कोलकाता : संस्कृत पुस्तक भाण्डार, 2003.
निरुक्तम्, यास्कप्रणीतम् । सम्पा. – अमरेश्वरठाकुरः । कोलकाता : कोलकाता विश्वविद्यालयः, पुनर्मुद्रितसंस्करणम्, 2003.
निरुक्तम्, यास्कप्रणीतम् (प्रथम-द्वितीयाध्यायः) । सम्पा. – उमाशङ्करशास्त्री । विद्याभवन संस्कृतग्रन्थमाला 57 । वाराणसी : चौखम्बा विद्याभवन, 2017.
निरुक्तम् (निघण्टु) । आचार्य-यास्कः । सम्पा. – मनसुखराय मोर । श्रीदेवराजयज्वकृतटीकासनाथीकृतं प्रथमो भागः, कोलकाता, 1952.
निरुक्तम् (निघण्टु) आचार्य-यास्कप्रणीतम्, (श्रीदेवराजयज्वकृत निर्वचन नाम टीका सहितम्) । सम्पा. – देवराजयज्वः । प्रथमो भागः । गुरुमण्डलग्रन्थमाला – 10. कोलकाता : क्लाइव रो, 1952.
वैदिक-निघण्टु-सङ्ग्रहः । सम्पा. – धर्मवीरो विद्यावारिधिः । प्राच्यविद्यानुसन्धानग्रन्थामाला प्रथमं प्रसूनम्, बहालगढ, 1989.
वैयाकरणसिद्धान्तकौमुदी, भट्टोजीदीक्षितविरचिता । सम्पा.- रामचन्द्र झा । व्याख्याकारः- सत्यनारायण शास्त्री खण्डुडी । इन्दुमती-संस्कृत-हिन्दीव्याख्या-विविधपरिशिष्ट टिप्पणी (नोटस्) सहिता (ण्यन्तादि-समाप्त्यन्तो भागः), पुनर्मुद्रणम्, कृष्णदास संस्कृत सीरीज् 13, वाराणसीः कृष्णदासअकादमी, 2002.
वैदिक-पदानुक्रम-कोषः । सम्पा.- विश्वबन्धु । संहिताभागः, शान्तकुटीवैदिकग्रन्थमाला, होशियारपुरः विश्वेश्वरानन्द-वैदिक-शोध-संस्थान, प्र.भागः (अ)- द्वि.स., 1976; द्वि.भागः (अ-घ)-द्वि.स., 1985; तृ.भागः (च-न)-1956; च.भागः (प-स)-1959; प.भागः (व-स)- 1962.
Indian Etymologists and Their Etymologies. Dipak Bhattacharya. Kolkata: School of Vedic Studies, Rabindra Bharati University, 2002.
The Vedic Etymology, A Critical evaluation of the Science of Etymology as found in Vedic literature. Fatah Singh. The Chaukhamba Surbharti Studies 6, rpt. Varanasi: Chaukhamba Surbharti Prakashan, 2008.
Downloads
Published
How to Cite
Issue
Section
License
Copyright (c) 2024 Munmun Misra, Laxminarayan Pandey

This work is licensed under a Creative Commons Attribution 4.0 International License.
With the licence CC-BY, authors retain the copyright, allowing anyone to download, reuse, re-print, modify, distribute, and/or copy their contribution. The work must be properly attributed to its author.
It is not necessary to ask for further permission from the author or journal board.
This journal provides immediate open access to its content on the principle that making research freely available to the public supports a greater global exchange of knowledge.