A COMPARATIVE STUDY ON GAYATRI METRE BETWEEN RIKPRĀTIŚĀKHYA AND PINGALACHANDASUTRA

ऋक्प्रातिशाख्यवर्णितस्य पिङ्गलच्छन्दःसूत्रवर्णितस्य च गायत्रीछन्दसः तुलनात्मकं समीक्षणम्

Authors

  • Sunanda Bishnu Department of Sanskrit, Mansarovar Global University, Sehore, M.P., India
  • Laxminarayan Pandey Department of Sanskrit, Mansarovar Global University, Sehore, M.P., India

DOI:

https://doi.org/10.29121/shodhkosh.v5.i1.2024.6084

Keywords:

Concise Summary, Introduction, Introduction to Rikpratishakhya, Introduction to Pingalachchanda Sutra, Explanation of The Word Gayatri, Gayatri Chanda of Rikpratishakhya, Gayatri Chanda of Pingalachchanda Sutra, Comparative Review of Gayatri Chanda Described in Rikpratishakhya- Pingalachchanda Sutra, Conclusion, Glossary of Terms, Bibliography

Abstract [English]

The Vedas are indeed a vast and pure array of words, the fruit of the essence experienced by the Indian intellectuals in the scriptures of spirituality through the religious practices realized in literature, poetry and dictionaries. The Vedas are the root of all religion. That Veda, which consists of mantras and Brahmanas, is not only revered in Indian literature, but also shines in the sky of world literature, shining with its own unparalleled image. The text which teaches the worldly means of attaining the desired and avoiding the undesired is the Veda, according to the commentator on the Vedas, Sainacharya. The Vedas, the oldest texts in world literature, reveal the means of attaining both worldly and spiritual welfare, religion and the giver of its fruits. The oldest form and development of human culture can be determined by examining the Vedas. India’s great reputation in the entire world is based on the Vedas. The history of the human race and the nature of modern linguistics are examined through the study of the Vedas. It is also true that the mystery of the Vedas is the fundamental study, criticism and contemplation of the six limbs of teaching and other parts of the Vedas

Abstract [Hindi]

साहित्य-काव्य-कोश-साक्षात्कृतधर्मैर्भारतीयमणीषाभिरध्यात्मशास्त्रानुभूततत्त्वस्य फलं खलु विशालो विमलः शब्दराजिर्वेदः । वेदोऽखिलो धर्ममूलम् । मन्त्रब्राह्मणात्मकः सः वेदो न केवलं भारतीयवाङ्मयेष्वेव समादृतः, अपि तु विश्वसाहित्याकाशेऽपि स्वकीयया अप्रतिमप्रतिभया देदीप्यमानः सन् राराजते । इष्टप्राप्त्यनिष्टपरिहारयोरलौकिकमुपायं यो ग्रन्थो वेदयति स वेदः इति वेदभाष्यकार-सायणाचार्यराद्धान्तः । विश्वसाहित्ये सर्वतः प्राचीनतमो ग्रन्थः वेद एव ऐहिकामुष्मिकोभयविधश्रेयःसाधनस्य धर्मस्य तत्फलं दातुरीश्वरस्य च प्रकाशकः । मानवसंस्कृतेः प्राचीनतमं स्वरूपं विकासश्च वेदस्य परिशीलनेनैव निश्चेतुं शक्यते । समस्तेऽपि जगतीतले भारतस्य महती प्रतिष्ठा वेदमाश्रित्यैवास्ति । मानवजातेरितिवृत्तस्य आधुनिकभाषाविज्ञानस्य च स्वरूपं वेदाध्ययनेनैव परिशील्यते । इदमपि सत्यमतिरोहितमेवास्ति यद् शिक्षादिषडङ्गानां तथा षड्वेदाङ्गानां मौलिकानुशीलनं, पर्यालोचनं, मननं चान्तरेण वेदानां रहस्यं

References

अष्टाध्यायी । चन्द्रलेखा हिन्दीव्याख्यायुताऽनेकोपयोगिविषयैरूपबृंहिता सूत्रपाठ-सूत्रवार्तिकोदाहरणानां सूच्या चान्विता । मदर्षि-पाणिनिः । व्याख्याकारः- ईश्वरचन्द्रः । प्रथम-द्वितीयभागः, व्रजजीवन प्राच्यभारती ग्रन्थमाला १०३, दिल्लीः चोखम्बा संस्कृत प्रतिष्ठान, २००४.

ऋग्वेदप्रातिशाख्यम्, उवट-भाष्य-सहितम् । सम्पा. सिद्धेश्वर-भट्टाचार्यः । काशी हिन्दू विश्वविद्यालय संस्कृत ग्रन्थमाला । शोध-प्रकाशन-योजना । पञ्चम-पुष्पः, वाराणसी : काशी हिन्दू विश्वविद्यालय शोध-प्रकाशन, १९३०।

ऐतरेयव्राह्मणम्, सायणाचार्यकृत - वेदार्थप्रकाश-नामभाष्येण-सहितम्, सरला - रूपया हिन्दीव्याख्यया चोपेतम् । सम्पादकोऽनुवादकश्च - सुधाकर-मालवीयः । प्रथमभागः – प्रथमतश्चतुर्थपञ्चिकान्तः । प्राच्यभारतीयग्रन्थमाला - १४. वाराणसी : तारा प्रिंटिंग हाउस, १९८०।

छन्दःशास्त्रम्, पिङ्गलनागविरचितम् । हलायुधभट्टविरचितया मृतसञ्जीवन्याख्यया वृत्त्यया समेतम्, समीक्षाचक्रवर्तिराजपण्डितश्रीमधुसूदनविद्यावाचस्पतिरचित - छन्दोनिरुक्तिसनाथीकृतं च । परिमल संस्कृत ग्रन्थमाला संख्या – ६ । दिल्ली : परिमल पब्लिकेशन्स, १९८५ (पुनर्मुद्रितसंस्करणम्) ।

छन्दशास्त्र का उद्भव एवं विस्तार । सम्पा. – श्रीकिशोर मिश्र । विश्वविद्यालय-रजतजयन्ती-ग्रन्थमाला – 44 । वारानसी : सम्पूर्णानन्द संस्कृत विश्वविद्यालय, 2006.

तैत्तिरीयसंहिता, दामोदर-सातवलेकरः । पारडी : स्वाध्यायमण्डलम्, १९४३ (चतुर्थसंस्करणम्) ।

पाणिनीयशिक्षा, व्याख्याकारः शिवराज आचार्यः कौण्डिन्न्यायनः । सम्पादकः - आमोदवर्धनः कौण्डिन्न्यायनः, प्रमोदवर्धनः कौण्डिन्न्यायनः, सुमोदवर्धनः कौण्डिन्न्यायनः । विद्याभवन - प्राच्यविद्या - ग्रन्थमाला - ८९, वाराणसी : चौखम्बा विद्याभवन, २००४ (पुनर्मुद्रितसंस्करणम्) ।

पिङ्गलछन्दःसूत्रम्, यादव प्रकाशप्रणीतेन - पिङ्गलछन्दोविचितिभाष्येण समुपेतम् । सम्पा. विजयपालः । कलकाता : श्रीमती सावित्री देवी बागड़िया ट्रस्ट - १९८८ ।

पिङ्गलच्छन्दःसूत्रम्, हलायुधभट्टकृतवृत्त्या टिप्पन्या वङ्गानुवादेन हिन्दीभाषानुवादेन च समलङ्कृतम् । सम्पा.- सीतानाथसामाध्यायि - भट्टाचार्यः। अमरकुमार-चट्टोपाध्यायेन च परिदृष्टम् । कलिकाता : संस्कृत पुस्तक भाण्डार, २००१ ।

पिङ्गलकृतं छन्दःसूत्रम् वैदिक गणितीय अनुप्रयोगों सहित (The Prosody of Pingala, A Treatise of Vedic and Sanskrit Metrics with applications of Vedic Mathematics). कपिलदेव-द्विवेदी, श्यामलाल-सिंहश्च । वाराणसी : विश्वविद्यालय प्रकाशन, २०१९ ।

The Studies in Chandahsastra. Ed. Bhagyalata Pataskar. Pune : Vedic Samshodhana Mandala (Adarsha Sanskrit Shodha Samstha), 2012.

Downloads

Published

2024-06-30

How to Cite

Bishnu, S., & Pandey, L. (2024). A COMPARATIVE STUDY ON GAYATRI METRE BETWEEN RIKPRĀTIŚĀKHYA AND PINGALACHANDASUTRA. ShodhKosh: Journal of Visual and Performing Arts, 5(1), 3377–3388. https://doi.org/10.29121/shodhkosh.v5.i1.2024.6084