A COMPARATIVE STUDY ON VARNASAMAMNAYA-VARNOCCARANAVIDHI BETWEEN RIKPRĀTIŚĀKHYA AND VAJASANEYIPRATISHAKHYA
ऋक्प्रातिशाख्य-वाजसनेयिप्रातिशाख्ययोस्तुलनात्मकं समीक्षणम्
DOI:
https://doi.org/10.29121/shodhkosh.v5.i1.2024.6083Keywords:
Concise Summary, Avataranika, Introduction to Rikpratishakhya, Introduction to Vajsaneyipratishakhya, Varnochcharana Vidhi of Ubhayapratishakhya, Comparative Review on Varnasamnaya-Varnochcharanavidhi of Ubhayapratishakhya, Conclusion, List of Abbreviations, BibliographyAbstract [English]
Sanskrit is the oldest heart-grabbing language in the world, flawless, endowed with all the required rituals, endowed with all the parts of literature, poetry, dictionary, grammar and others. It is divided into two parts by the difference between Vedic and Sanskrit. Their Vedic language is the oldest. The sages have indeed explained the fourfold nature of the Vedas by distinguishing them from the Ṛg, Sāma, Yajur and Atharva Vedas.
According to the śruti, the sixfold Veda is to be studied and understood by a brāhmaṇa as the causeless religion, and the sixfold Veda is to be studied and understood. The limb is the name of the benefactor. These are the limbs that are known as the limbs. The things which help in understanding the nature of the Vedas are called the limbs. There are six parts of the Vedas. They are – Shiksha, Kalpa, Grammar, Nirukta, Chhanda and Jyoti. It is said that the education is the Kalpa, and the grammar is the Nirukta, and the chandas are the Vedas. There are also six parts of the Vedas called Jyotishamayana so far .
Although the Pratiśākhya does not appear to be included in the six Vedic literatures, it is safe to say that this work is as indispensable in the world of Vedic literature as the educational Vedic literature. The Pratiśākhya text also gives knowledge of the verse, syllable, pronunciation process, vowels, etc. of the Vedic mantra. There are many Pratishakhya texts according to the branches of the Prativeda. For example – a) Rigveda-Pratishakhya under the Shakala branch of the Rigveda b) Riktantra under the Kothuma branch of the Samaveda c) Taittiriyapratishakhya under the Taittiriya branch of the Krishna Yajurveda d) Vajsaneyipratishakhya under the Madhyandina branch of the Shukla Yajurveda e) Atharvaveda The four chapters of the Śaunakīya, etc.
Although there appears to be unity in the name, Pratiśākhya, the Vedas are separate. Therefore, the subject of this research paper is a comparative review of the Vajasaneyi Pratishakhya of the Madhyandina branch of the Shukla Yajurveda with the Rigveda Pratishakhya of the Shakala branch of the Rigvega.
Abstract [Hindi]
विश्वस्य प्राचीनतमा हृदयग्राहका, निरवद्या, सकलैरपेक्षितैः संस्कारैस्सम्पन्ना, साहित्य-काव्य-कोश-व्याकरणादि सर्वाङ्गैस्समन्विता अनादिकालतः काले काले परमात्मनावतीर्य संरक्षिता महोभिगौरवमण्डितास्ति संस्कृतभाषा । वैदिक-संस्कृतभेदेन सा द्विधा । तयोर्वैदिकभाषा एव प्राचीना । ऋक्-साम-यजुः-अथर्वभेदेन वेदस्य खलु चातुर्विध्यं प्रतिपादितमृषिभिः ।
ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयो ज्ञेयश्च इति श्रुतिवाक्यानुसारेण षडङ्गो वेदोऽध्येतव्यो ज्ञातव्यश्चेति । अङ्गं नामोपकारकः । अङ्ग्यन्ते ज्ञायन्ते अमीभिरिति अङ्गानि । यानि वस्तूनि वेदानां स्वरूपज्ञाने सहायकानि भवन्ति तान्यङ्गानि कथ्यन्ते । षड्वेदाङ्गानि तत्र सन्ति । तानि तु – शिक्षा-कल्प-व्याकरण-निरुक्त-छन्दः-ज्योतींषि चेति । उक्तम् - शिक्षा कल्पोऽथ व्याकरणं निरुक्तं छन्दसां च यः । ज्योतिषामयनं चैव वेदाङ्गानि षडेव तु ।। इति ।
यद्यपि षट्सु वेदाङ्गेषु प्रातिशाख्यस्यान्तर्भुक्तिर्न स्यात्तथापि ग्रन्थोऽयं वैदिकसाहित्यजगति शिक्षावेदाङ्गवदपरिहार्य इति निश्चप्रचं वक्तुं युज्यते । प्रतिशाख्यग्रन्थेनापि वेदमन्त्रस्य छन्दः-मात्रा-उच्चारणप्रकिया-स्वरादीनां ज्ञानं लभते । प्रतिवेदस्य शाखाभेदेन बहवः प्रातिशाख्यग्रन्थाः सन्ति । तद्यथा – क) ऋग्वेदस्य शाकलशाखान्तर्गतम् ऋग्वेद-प्रातिशाख्यम् ख) सामवेदस्य कोथुमशाखान्तर्गतम् ऋक्तन्त्रम् ग) कृष्णयजुर्वेदस्य तैत्तिरीयशाखान्तर्गतं तैत्तिरीयप्रातिशाख्यम् घ) शुक्लयजुर्वेदस्य माध्यन्दिनशाखान्तर्गतं वाजसनेयिप्रातिशाख्यम् ङ) अथर्ववेदस्य शौनकीया चतुरध्यायिका इत्यादयः ।
यद्यपि नाम्नि एकता दृश्यते प्रातिशाख्यम् इति तथापि वेदस्तु पृथक् पृथक् । अत एव आधारो यथा पृथक् तथा आधेयोऽपि पृथक् भवतीति कृत्वा ऋग्वेगस्य शाकलशाखान्तर्गतेन ऋग्वेद-प्रातिशाख्येन सह शुक्लयजुर्वेदस्य माध्यन्दिनशाखान्तर्गतस्य वाजसनेयिप्रातिशाख्यस्य वर्णसमाम्नाय-वर्णोच्चारणविधि-वर्णोच्चारणकालविषये तुलनात्मकसमीक्षा एवास्य गवेषणापत्रस्य विषय इति शम् ।।
References
अथर्ववेदप्रातिशाख्य तथा वाजसनेयिप्रातिशाख्य का तुलनात्मक अध्ययन । बीना जलोटे । वाराणसी : न्यु साकेत कालोनी, २००२.
अष्टाध्यायी । चन्द्रलेखा हिन्दीव्याख्यायुताऽनेकोपयोगिविषयैरूपबृंहिता सूत्रपाठ-सूत्रवार्तिकोदाहरणानां सूच्या चान्विता । मदर्षि-पाणिनिः । व्याख्याकारः- ईश्वरचन्द्रः । प्रथम-द्वितीयभागः, व्रजजीवन प्राच्यभारती ग्रन्थमाला १०३, दिल्लीः चोखम्बा संस्कृत प्रतिष्ठान, २००४.
ऋग्वेदप्रातिशाख्यम्, उवट-भाष्य-सहितम् । सम्पा. सिद्धेश्वर-भट्टाचार्यः । काशी हिन्दू विश्वविद्यालय संस्कृत ग्रन्थमाला । शोध-प्रकाशन-योजना । पञ्चम-पुष्पः, वाराणसी : काशी हिन्दू विश्वविद्यालय शोध-प्रकाशन, १९३०।
ऋग्वेदप्रातिशाख्यम्, उवट-भाष्य-सहितम् । सम्पा. मङ्गलदेव-शास्त्री । एलाहवाद : द्य इण्डियान प्रेस लिमिटेड, 1931.
ऋग्वेदप्रातिशाख्यम् शौनकविचरितम् । पशुपतिशास्त्रिकृतटीकासमेतम् । सम्पादकोऽनुवादको व्याख्याकारश्च : अमरकुमार चट्टोपाध्यायः । कोलकाता : संस्कृत पुस्तक भाण्डार, २००८ ।
ऋग्वेगप्रातिशाख्य । पटल १ – ४ । व्याख्याकार – व्रजबिहारी चौवे । दिल्ली : भारतीय विद्या प्रकाशन, १९८६ ।
तैत्तिरीयप्रातिशाख्यम्, सोमयार्यविरचित-त्रिभाष्यरत्नाख्यव्याख्यया गार्ग्यगोपालयज्वविरचित-वैदिकभरणाख्य-व्याख्याया च सहितम् । सम्पादकौ - आर् श्यामशास्त्री-के.रङ्गाचार्यौ । दिल्ली : मोतीलाल बनारसी दास, १९८५ (पुनर्मुद्रितसंस्करणम्) ।
पाणिनीयव्याकरण-प्रातिशाख्ययोस्तुलनात्मकमध्ययनम् । विनोद-कुमार-मिश्रः । दिल्ली : विद्यानिधिप्रकाशन, 2011.
वाजसनेय-प्रातिशाख्य एक परिशीलन । कुलपति मण्डन मिश्र की प्रस्तावना से अलङ्कृत । लेखकः सम्पादकश्च युगल किशोर मिश्र । विश्वविद्यालय-रजत-जयन्ती-ग्रन्थमाला – खण्ड २० । वाराणसी : सम्पूर्णानन्द संस्कृत विश्वविद्यालय, १९९७ ।
शुक्लयजुःप्रातिशाख्यम्, कात्यायनमहर्षिप्रणीतम्, उवटभाष्यसहितम् । सम्पा. युगलकिशोरपाठकः । वेनारस सान्सक्रिट सिरिज । ए कलकशन अव सान्सक्रिट वार्कस । संख्या – 8,10,18,21,26. वेनारस, 1883.
शुक्लयजुःप्रातिशाख्यम् अथवा वाजसनेयि-प्रातिशाख्यम्, भाष्यद्वयसहितम् । सम्पा. वीरेन्द्र-कुमार-वर्मा । वाराणसी : ज्ञानप्रकाश प्रतिष्ठान, 1975.
शुक्लयजुःप्रातिशाख्यम् अथवा वाजसनेयि-प्रातिशाख्यम्, भाष्यद्वयसहितम् । सम्पा. वीरेन्द्र-कुमार-वर्मा । व्रजजीवन प्राच्यभारती ग्रन्थमाला 16 । दिल्ली : चौखम्बा संस्कृत प्रतिष्ठान, पुनर्मुद्रितसंस्करणम्, 1987.
शौनकीय ऋग्वेगप्रातिशाख्य (प्रथमतश्चतुर्थपटलं यावत्, षोडशपटलञ्च) । सम्पा.- तारकनाथ अधिकारी । कोलकाता : संस्कृत वुक डिपो, २००७.
A Critical And Comparative Study Of The Pratisakhyas. Chhaya Banerji (Bhattacharya). Kolkata : Sanskrit Pustak Bhandar, 2009.
A Critical Linguistic Study Of The Pratishakhyas. Sukla Chakrabarti. Calcutta : Punthi-Pustak, 1996.
Dictionary Of The Technical Terms Of Pratisakhya. Shivkumar Mishra, Shailkumari Mishra, Ramnarayan Mishra and Banamali Bishval. Allahabad : Ganganath jha Kendriya Sanskrit Vidyapeetha, 2015.
Panini And Pratisakhya : A Comparative Study in Etymological and Grammatical Approach . Pradyot Kumar Datta. Calcutta : Sanskrit Pustak Bhandar, 1994.
Studies On The Siksa-s And The Pratisakhya-s. Ed. – Bhagyalata Pataskar. Funded by Vaidika Samshodhana Mandala, Pune. New Delhi : Rashtriya Sanskrit Samsthan, 2010.
Sukla Yajurveda Pratishakhyam or Vajasaneyi Pratisakhyam. Ed. Virendra Kumar Barma. Vrajajivan Pracyabharati Granthamama 16. Delhi : Chaukhamba Sanskrit Pratisthan, 2010.
Downloads
Published
How to Cite
Issue
Section
License
Copyright (c) 2024 Arpita Das, Laxminarayan Pandey

This work is licensed under a Creative Commons Attribution 4.0 International License.
With the licence CC-BY, authors retain the copyright, allowing anyone to download, reuse, re-print, modify, distribute, and/or copy their contribution. The work must be properly attributed to its author.
It is not necessary to ask for further permission from the author or journal board.
This journal provides immediate open access to its content on the principle that making research freely available to the public supports a greater global exchange of knowledge.